गतिविधियाँ
 
 
   
     
 
  सम्पर्क  
सुकेश साहनी
sahnisukesh@gmail.com
रामेश्वर काम्बोज 'हिमांशु'
rdkamboj@gmail.com
 
 
 
भाषान्तर
उन्मनम्
रामेश्वर काम्बोज ‘हिमांशु’
अनुवाद: डॉ आत्मदेव मिश्र
दूरादेव आगच्छ्न्तं पितरं दृष्ट्वा मम जाया: अकुप्यत् ।सा अचिन्तयत्-अस्य आगमन्स्य किं प्रयोजनम्? नूनम् अयं वृद्ध:रुप्यकेभ्य: आगतवान् अस्ति ।सा दीर्घं नि:श्वस्य स्वयमेव अगदत्-गर्तोऽस्माकं तु नैव पूरयति परिवारस्य कूपो कुत: पूरयेयम् ऽहमपि पितु; आगमनात् प्रसन्न: नाभवम् ।पिता जलेन स्वमुखं प्रक्षाल्य विश्रामं कुर्वन् आसीत् ।अहं अचिन्तयम्-गेहे अर्थाभाव: ।पुत्रस्य चरणयो: उपाहनं नास्ति ।पत्नी रुग्णा अस्ति । ओषधीनां कृते रुप्यकाणि नैव सन्ति । अस्मिन्नेव क्षणे अयमपि आगतवान् ।
भोजनान्तरं पिता माम् अवोचयत् –पुत्र! कृषिकार्येभ्य: मुक्ति: न भवति । सम्प्रति बहूनि कार्याणि करणीयानि । अहं अद्यैव जिगमिषामि ।त्रीणि मासानि व्यतीतानि त्वया किमपि पत्रं नैष प्रेषितम् । वत्स ! जानामि त्वां पितृप्रियम् अतिमृदुहृदयम् । यदा

°°°°°°°°°°°°°°°°°°°°

 
Developed & Designed :- HANS INDIA
Best view in Internet explorer V.5 and above